Friday 30 November 2012

jyotirlinga in India

There are twelve Jyotirlingas Shrines in India.

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्। सेतुबन्धे तु रामेशं नागेशं दारुकावने॥
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे। हिमालये तु केदारं घुश्मेशं च शिवालये॥
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः। सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥
एतेशां दर्शनादेव पातकं नैव तिष्ठति। कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः॥:
द्वादश ज्योतिर्लिंग स्तोत्रम्
 
  1. Somnath - Gujarat
  2. Mallikārjuna -Andhra Pradesh
  3. Mahakaleshwar  -Madhya Pradesh
  4. Omkareshwar- Madhya Pradesh
  5. Kedarnath –Uttarakhand
  6. Bhimashankar –Maharashtra
  7. Kashi Vishwanath- Uttar Pradesh
  8. Trimbakeshwar-Maharashtra
  9. Vaidyanath-Jharkhand
  10. Nageshvara – Gujarat
  11. Rameshwar-Tamil Nadu
  12. Grishneshwar-Maharashtra
12  jyotirlinga- Jai Bhole Nath