- There are twelve Jyotirlingas Shrines in India.
- सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥
- परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्। सेतुबन्धे तु रामेशं नागेशं दारुकावने॥
- वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे। हिमालये तु केदारं घुश्मेशं च शिवालये॥
- एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः। सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥
- एतेशां दर्शनादेव पातकं नैव तिष्ठति। कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः॥:
- द्वादश ज्योतिर्लिंग स्तोत्रम्
-
- Somnath - Gujarat
- Mallikārjuna -Andhra Pradesh
- Mahakaleshwar -Madhya Pradesh
- Omkareshwar- Madhya Pradesh
- Kedarnath –Uttarakhand
- Bhimashankar –Maharashtra
- Kashi Vishwanath- Uttar Pradesh
- Trimbakeshwar-Maharashtra
- Vaidyanath-Jharkhand
- Nageshvara – Gujarat
- Rameshwar-Tamil Nadu
- Grishneshwar-Maharashtra
12 jyotirlinga- Jai Bhole Nath
Jai Bhole Nath ki, Find all information about Shiv Shankar Bhole Nath like shiv shanker Bhaole nath images,Bhajans Video, and many more.